Original

विरथो वध्यमानः स सौभद्रेण यशस्विना ।अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः ॥ ३८ ॥

Segmented

विरथो वध्यमानः स सौभद्रेण यशस्विना अवप्लुत्य रथात् तूर्णम् स व्रीडः मनुज-अधिपः

Analysis

Word Lemma Parse
विरथो विरथ pos=a,g=m,c=1,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
अवप्लुत्य अवप्लु pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
pos=i
व्रीडः व्रीडा pos=n,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s