Original

अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे ।प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥ ३६ ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य तेषाम् सो ऽतिरथो रणे प्रवीरान् ते सैन्येषु प्रेषयामास मृत्यवे

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽतिरथो अतिरथ pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s