Original

यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः ।वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥ ३४ ॥

Segmented

यथा वा पशु-मध्य-स्थः द्रावयेत पशून् वृकः वृकोदरः ते सुतान् तथा व्यद्रावयद् रणे

Analysis

Word Lemma Parse
यथा यथा pos=i
वा वा pos=i
पशु पशु pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
द्रावयेत द्रावय् pos=v,p=3,n=s,l=vidhilin
पशून् पशु pos=n,g=m,c=2,n=p
वृकः वृक pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
तथा तथा pos=i
व्यद्रावयद् विद्रावय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s