Original

पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः ।मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥ ३३ ॥

Segmented

पुत्रेषु तव वीरेषु चिक्रीड अर्जुन-पूर्वजः मृगेषु इव महा-राज चरन् व्याघ्रो महा-बलः

Analysis

Word Lemma Parse
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
तव त्वद् pos=n,g=,c=6,n=s
वीरेषु वीर pos=n,g=m,c=7,n=p
चिक्रीड क्रीड् pos=v,p=3,n=s,l=lit
अर्जुन अर्जुन pos=n,comp=y
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
मृगेषु मृग pos=n,g=m,c=7,n=p
इव इव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s