Original

अद्भुतं च महाराज तत्र चक्रे वृकोदरः ।यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्ययोधयत् ॥ ३२ ॥

Segmented

अद्भुतम् च महा-राज तत्र चक्रे वृकोदरः यत् पुत्रान् ते ऽवधीत् संख्ये द्रोणम् च एव न्ययोधयत्

Analysis

Word Lemma Parse
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
यत् यत् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
ऽवधीत् वध् pos=v,p=3,n=s,l=lun
संख्ये संख्य pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
न्ययोधयत् नियोधय् pos=v,p=3,n=s,l=lan