Original

तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् ।द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥ ३० ॥

Segmented

तत्र अद्भुतम् अपश्याम कुन्ती-पुत्रस्य पौरुषम् द्रोणेन वार्यमाणो ऽपि निजघ्ने यत् सुतान् ते

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
कुन्ती कुन्ती pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
वार्यमाणो वारय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
निजघ्ने निहन् pos=v,p=3,n=s,l=lit
यत् यत् pos=i
सुतान् सुत pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s