Original

कुरूणां पाण्डवानां च क्षयं घोरं महामतिः ।ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् ॥ ३ ॥

Segmented

कुरूणाम् पाण्डवानाम् च क्षयम् घोरम् महामतिः ततो निवारयितवान् धृतराष्ट्रम् जनेश्वरम्

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
ततो ततस् pos=i
निवारयितवान् निवारय् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s