Original

द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव ।यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥ २९ ॥

Segmented

द्रोणः तु समरे वीरम् निर्दहन्तम् सुतान् ते यथा अद्रिम् वारि-धाराभिः समन्ताद् व्यकिरत् शरैः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
निर्दहन्तम् निर्दह् pos=va,g=m,c=2,n=s,f=part
सुतान् सुत pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
अद्रिम् अद्रि pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
समन्ताद् समन्तात् pos=i
व्यकिरत् विकृ pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p