Original

ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते ।तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥ २८ ॥

Segmented

ततः प्रदुद्रुवुः शेषाः पुत्राः ते विशाम् पते तम् कालम् इव मन्यन्तो भीमसेनम् महा-बलम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
शेषाः शेष pos=a,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
इव इव pos=i
मन्यन्तो मन् pos=va,g=m,c=1,n=p,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s