Original

प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ ।वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव ॥ २७ ॥

Segmented

प्रपतन्त स्म ते वीरा विरेजुः भरत-ऋषभ वसन्ते पुष्प-शबलाः चूताः प्रपतिता इव

Analysis

Word Lemma Parse
प्रपतन्त प्रपत् pos=v,p=3,n=p,l=lan
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
विरेजुः विराज् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
वसन्ते वसन्त pos=n,g=m,c=7,n=s
पुष्प पुष्प pos=n,comp=y
शबलाः शबल pos=a,g=m,c=1,n=p
चूताः चूत pos=n,g=m,c=1,n=p
प्रपतिता प्रपत् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i