Original

अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् ।दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् ॥ २६ ॥

Segmented

अनाधृष्टिम् कुण्डभेदम् वैराटम् दीर्घलोचनम् दीर्घबाहुम् सुबाहुम् च तथा एव कनकध्वजम्

Analysis

Word Lemma Parse
अनाधृष्टिम् अनाधृष्टि pos=n,g=m,c=2,n=s
कुण्डभेदम् कुण्डभेद pos=n,g=m,c=2,n=s
वैराटम् वैराट pos=n,g=m,c=2,n=s
दीर्घलोचनम् दीर्घलोचन pos=n,g=m,c=2,n=s
दीर्घबाहुम् दीर्घबाहु pos=n,g=m,c=2,n=s
सुबाहुम् सुबाहु pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
कनकध्वजम् कनकध्वज pos=n,g=m,c=2,n=s