Original

प्रेषिता भीमसेनेन शरास्ते दृढधन्वना ।अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥ २५ ॥

Segmented

प्रेषिता भीमसेनेन शराः ते दृढधन्वना अपातयन्त पुत्रान् ते रथेभ्यः सु महा-रथान्

Analysis

Word Lemma Parse
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
शराः शर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दृढधन्वना दृढधन्वन् pos=n,g=m,c=3,n=s
अपातयन्त पातय् pos=v,p=3,n=p,l=lan
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
रथेभ्यः रथ pos=n,g=m,c=5,n=p
सु सु pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p