Original

ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् ।स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष ॥ २४ ॥

Segmented

ततः सु निशितान् पीतान् समादत्त शिलीमुखान् स सप्त त्वरया युक्तः पुत्रान् ते प्राप्य मारिष

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
पीतान् पीत pos=a,g=m,c=2,n=p
समादत्त समादा pos=v,p=3,n=s,l=lan
शिलीमुखान् शिलीमुख pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्राप्य प्राप् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s