Original

अपरेण तु भल्लेन पीतेन निशितेन च ।अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ॥ २३ ॥

Segmented

अपरेण तु भल्लेन पीतेन निशितेन च अपातयत् कुण्डलिनम् सिंहः क्षुद्र-मृगम् यथा

Analysis

Word Lemma Parse
अपरेण अपर pos=n,g=m,c=3,n=s
तु तु pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
पीतेन पीत pos=a,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan
कुण्डलिनम् कुण्डलिन् pos=a,g=m,c=2,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
यथा यथा pos=i