Original

व्यूढोरस्कं ततो भीमः पातयामास पार्थिव ।क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ॥ २२ ॥

Segmented

व्यूढ-उरस्कम् ततो भीमः पातयामास पार्थिव क्षुरप्रेण सु तीक्ष्णेन सो ऽभवद् गत-जीवितः

Analysis

Word Lemma Parse
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कम् उरस्क pos=n,g=m,c=2,n=s
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
गत गम् pos=va,comp=y,f=part
जीवितः जीवित pos=n,g=m,c=1,n=s