Original

पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः ।प्रावृषीव महाराज जलदाः पर्वतं यथा ॥ २० ॥

Segmented

पुत्राः तु तव कौन्तेयम् छादयांचक्रिरे शरैः प्रावृषि इव महा-राज जलदाः पर्वतम् यथा

Analysis

Word Lemma Parse
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
छादयांचक्रिरे छादय् pos=v,p=3,n=p,l=lit
शरैः शर pos=n,g=m,c=3,n=p
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जलदाः जलद pos=n,g=m,c=1,n=p
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
यथा यथा pos=i