Original

अब्रवीत्समरे राजन्वासुदेवमिदं वचः ।इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥ २ ॥

Segmented

अब्रवीत् समरे राजन् वासुदेवम् इदम् वचः इदम् नूनम् महा-प्राज्ञः विदुरो दृष्टवान् पुरा

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
नूनम् नूनम् pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i