Original

भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव जनेश्वर ।प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥ १९ ॥

Segmented

भीमसेनः तु सम्प्रेक्ष्य पुत्रान् ते जनेश्वर प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाड् इव

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
हविषा हविस् pos=n,g=n,c=3,n=s
हव्यवाड् हव्यवह् pos=n,g=,c=1,n=s
इव इव pos=i