Original

शेषास्त्वन्ये महाराज शेषानेव महारथान् ।ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ १८ ॥

Segmented

शेषाः तु अन्ये महा-राज शेषान् एव महा-रथान् ततः प्रववृते युद्धम् घोर-रूपम् भय-आवहम्

Analysis

Word Lemma Parse
शेषाः शेष pos=a,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शेषान् शेष pos=a,g=m,c=2,n=p
एव एव pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s