Original

हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ ।अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् ॥ १७ ॥

Segmented

हार्दिक्यो बाह्लिकः च एव सात्यकिम् समभिद्रुतौ अम्बष्ठकः तु नृपतिः अभिमन्युम् अवारयत्

Analysis

Word Lemma Parse
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
समभिद्रुतौ समभिद्रु pos=va,g=m,c=1,n=d,f=part
अम्बष्ठकः अम्बष्ठक pos=n,g=m,c=1,n=s
तु तु pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan