Original

ततः शांतनवो भीष्मः कृपश्च रथिनां वरः ।भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ॥ १६ ॥

Segmented

ततः शांतनवो भीष्मः कृपः च रथिनाम् वरः भगदत्तः सुशर्मा च धनंजयम् उपाद्रवन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan