Original

अपराह्णे महाराज संग्रामः समपद्यत ।पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥ १४ ॥

Segmented

अपराह्णे महा-राज संग्रामः समपद्यत पर्जन्य-सम-निर्घोषः भीष्मस्य सह पाण्डवैः

Analysis

Word Lemma Parse
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
पर्जन्य पर्जन्य pos=n,comp=y
सम सम pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p