Original

एवमुक्तस्तु पार्थेन केशवः परवीरहा ।चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥ १२ ॥

Segmented

एवम् उक्तवान् तु पार्थेन केशवः पर-वीर-हा चोदयामास तान् अश्वान् पाण्डुरान् वात-रंहस्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
केशवः केशव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
पाण्डुरान् पाण्डुर pos=a,g=m,c=2,n=p
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p