Original

संचोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति ।प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।नायं क्लीबयितुं कालो विद्यते माधव क्वचित् ॥ ११ ॥

Segmented

संचोदय हयान् क्षिप्रम् धार्तराष्ट्र-चमूम् प्रति प्रतरिष्ये महा-पारम् भुजाभ्याम् समर-उदधिम् न अयम् क्लीबयितुम् कालो विद्यते माधव क्वचित्

Analysis

Word Lemma Parse
संचोदय संचोदय् pos=v,p=2,n=s,l=lot
हयान् हय pos=n,g=m,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
प्रतरिष्ये प्रतृ pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
पारम् पार pos=n,g=m,c=2,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
समर समर pos=n,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
क्लीबयितुम् क्लीबय् pos=vi
कालो काल pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s
क्वचित् क्वचिद् pos=i