Original

अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे ।युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन ॥ १० ॥

Segmented

अशक्तम् इति माम् एते ज्ञास्यन्ति क्षत्रिया रणे युद्धम् मे एभिः उचितम् ज्ञातिभिः मधुसूदन

Analysis

Word Lemma Parse
अशक्तम् अशक्त pos=a,g=m,c=2,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
ज्ञास्यन्ति ज्ञा pos=v,p=3,n=p,l=lrt
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
उचितम् उचित pos=a,g=n,c=1,n=s
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s