Original

संजय उवाच ।पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः ।दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा ॥ १ ॥

Segmented

संजय उवाच पुत्रम् तु निहतम् श्रुत्वा इरावन्तम् धनंजयः दुःखेन महता आविष्टः निःश्वसन् पन्नगो यथा

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
इरावन्तम् इरावन्त् pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
पन्नगो पन्नग pos=n,g=m,c=1,n=s
यथा यथा pos=i