Original

एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम ।दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् ॥ ९ ॥

Segmented

एतत् श्रुत्वा तु वचनम् राज्ञो भरत-सत्तम दुर्योधनम् इदम् वाक्यम् भीष्मः शांतनवो ऽब्रवीत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan