Original

तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष ।पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः ॥ ८० ॥

Segmented

तदा आसीत् तुमुलम् युद्धम् भगदत्तस्य मारिष पाञ्चालैः सृञ्जयैः च एव केकयैः च उद्यत-आयुधैः

Analysis

Word Lemma Parse
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भगदत्तस्य भगदत्त pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
केकयैः केकय pos=n,g=m,c=3,n=p
pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
आयुधैः आयुध pos=n,g=m,c=3,n=p