Original

भगदत्तोऽपि समरे तेन नागेन भारत ।विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥ ७९ ॥

Segmented

भगदत्तो ऽपि समरे तेन नागेन भारत विमृद्नन् पाण्डव-बलम् युधिष्ठिरम् उपाद्रवत्

Analysis

Word Lemma Parse
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
नागेन नाग pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
विमृद्नन् विमृद् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan