Original

तामापतन्तीं सहसा कौरवाणां महाचमूम् ।अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥ ७८ ॥

Segmented

ताम् आपतन्तीम् सहसा कौरवाणाम् महा-चमूम् अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहसा pos=i
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s