Original

ततो दुर्योधनो राजा त्वरमाणो महारथः ।सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् ॥ ७७ ॥

Segmented

ततो दुर्योधनो राजा त्वरमाणो महा-रथः सेनाम् अचोदयत् क्षिप्रम् रथ-नाग-अश्व-संकुलाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
क्षिप्रम् क्षिप्रम् pos=i
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s