Original

दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान् ।त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् ॥ ७६ ॥

Segmented

दृष्ट्वा तु पाण्डवो राजन् युध्यमानान् महा-रथान् त्वरितो भरत-श्रेष्ठ तत्र अयात् विकिरञ् शरान्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
युध्यमानान् युध् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
अयात् या pos=v,p=3,n=s,l=lun
विकिरञ् विकृ pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p