Original

यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परंतपौ ।प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ ॥ ७५ ॥

Segmented

यत्र तौ पुरुष-व्याघ्रौ पितापुत्रौ परंतपौ प्राग्ज्योतिषेण संसक्तौ भीमसेन-घटोत्कचौ

Analysis

Word Lemma Parse
यत्र यत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
पितापुत्रौ पितापुत्र pos=n,g=m,c=1,n=d
परंतपौ परंतप pos=a,g=m,c=1,n=d
प्राग्ज्योतिषेण प्राग्ज्योतिष pos=n,g=m,c=3,n=s
संसक्तौ संसञ्ज् pos=va,g=m,c=1,n=d,f=part
भीमसेन भीमसेन pos=n,comp=y
घटोत्कचौ घटोत्कच pos=n,g=m,c=1,n=d