Original

एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः ।आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः ॥ ७४ ॥

Segmented

एतस्मिन्न् एव काले तु पाण्डवः कृष्ण-सारथिः आजगाम महा-राज निघ्नञ् शत्रून् सहस्रशः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
निघ्नञ् निहन् pos=va,g=m,c=1,n=s,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i