Original

ततो भीमो महाराज विरथो रथिनां वरः ।गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् ॥ ७२ ॥

Segmented

ततो भीमो महा-राज विरथो रथिनाम् वरः गदाम् प्रगृह्य वेगेन प्रचस्कन्द महा-रथात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विरथो विरथ pos=a,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
प्रचस्कन्द प्रस्कन्द् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s