Original

तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः ।तदिच्छामि महाभाग त्वत्प्रसादात्परंतप ॥ ७ ॥

Segmented

तत् मे दहति गात्राणि शुष्क-वृक्षम् इव अनलः तद् इच्छामि महाभाग त्वद्-प्रसादात् परंतप

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दहति दह् pos=v,p=3,n=s,l=lat
गात्राणि गात्र pos=n,g=n,c=2,n=p
शुष्क शुष्क pos=a,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
महाभाग महाभाग pos=a,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
परंतप परंतप pos=a,g=m,c=8,n=s