Original

द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् ।भीमसेनस्य च क्रोधान्निजघान तुरंगमान् ॥ ६९ ॥

Segmented

द्रौपदेयान् ततस् पञ्च पञ्चभिः समताडयत् भीमसेनस्य च क्रोधात् निजघान तुरंगमान्

Analysis

Word Lemma Parse
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
समताडयत् संताडय् pos=v,p=3,n=s,l=lan
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
pos=i
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
तुरंगमान् तुरंगम pos=n,g=m,c=2,n=p