Original

पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा ।बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे ।पपात सहसा तस्य सशरं धनुरुत्तमम् ॥ ६८ ॥

Segmented

पूर्ण-आयत-विसृष्टेन स्वर्ण-पुङ्खेन पत्रिणा बिभेद दक्षिणम् बाहुम् क्षत्रदेवस्य च आहवे पपात सहसा तस्य स शरम् धनुः उत्तमम्

Analysis

Word Lemma Parse
पूर्ण पूर्ण pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
विसृष्टेन विसृज् pos=va,g=m,c=3,n=s,f=part
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खेन पुङ्ख pos=n,g=m,c=3,n=s
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
क्षत्रदेवस्य क्षत्रदेव pos=n,g=m,c=6,n=s
pos=i
आहवे आहव pos=n,g=m,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
शरम् शर pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s