Original

भीममेकेन विव्याध राक्षसं नवभिः शरैः ।अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा ॥ ६७ ॥

Segmented

भीमम् एकेन विव्याध राक्षसम् नवभिः शरैः अभिमन्युम् त्रिभिः च एव केकयान् पञ्चभिः तथा

Analysis

Word Lemma Parse
भीमम् भीम pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
केकयान् केकय pos=n,g=m,c=2,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
तथा तथा pos=i