Original

स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम् ।अभिदुद्राव वेगेन पाण्डवानां महारथान् ।विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ॥ ६६ ॥

Segmented

स विस्फार्य महत् चापम् इन्द्र-अशनि-सम-स्वनम् अभिदुद्राव वेगेन पाण्डवानाम् महा-रथान् विसृजन् विमलान् तीक्ष्णान् नाराचान् ज्वलन-प्रभा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
महत् महत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
विमलान् विमल pos=a,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
नाराचान् नाराच pos=n,g=m,c=2,n=p
ज्वलन ज्वलन pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p