Original

तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् ।नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥ ६५ ॥

Segmented

तम् तु श्रुत्वा महा-नादम् प्रहृष्टानाम् महात्मनाम् न अमृष्यत महा-इष्वासः भगदत्तः प्रतापवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
प्रहृष्टानाम् प्रहृष् pos=va,g=m,c=6,n=p,f=part
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s