Original

पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः ।साधु साध्विति नादेन पृथिवीमनुनादयन् ॥ ६४ ॥

Segmented

पाण्डवाः च महा-इष्वासाः भीमसेन-पुरोगमाः साधु साधु इति नादेन पृथिवीम् अनुनादयन्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
नादेन नाद pos=n,g=m,c=3,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अनुनादयन् अनुनादय् pos=v,p=3,n=p,l=lan