Original

तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा ।दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥ ६३ ॥

Segmented

तद् अवेक्ष्य कृतम् कर्म राक्षसेन बलीयसा दिवि देवाः स गन्धर्वाः मुनयः च अपि विस्मिताः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
दिवि दिव् pos=n,g=,c=7,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part