Original

बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत ।पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ॥ ६२ ॥

Segmented

बभञ्ज च एनाम् त्वरितो जानुनि आरोप्य भारत पश्यतः पार्थिव-इन्द्रस्य तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
जानुनि जानु pos=n,g=n,c=7,n=s
आरोप्य आरोपय् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
पार्थिव पार्थिव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan