Original

तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव ।उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥ ६१ ॥

Segmented

ताम् आपतन्तीम् सम्प्रेक्ष्य वियन्त्-स्थाम् अशनीम् इव उत्पत्य राक्षसः तूर्णम् जग्राह च ननाद च

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
वियन्त् वियन्त् pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
अशनीम् अशनि pos=n,g=f,c=2,n=s
इव इव pos=i
उत्पत्य उत्पत् pos=vi
राक्षसः राक्षस pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i