Original

शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः ।रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् ।चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ ६० ॥

Segmented

शूलम् निपतितम् दृष्ट्वा द्विधा कृत्तम् स पार्थिवः रुक्म-दण्डाम् महा-शक्तिम् जग्राह अग्नि-शिखा-उपमाम् चिक्षेप ताम् राक्षसस्य तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
शूलम् शूल pos=n,g=n,c=2,n=s
निपतितम् निपत् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
द्विधा द्विधा pos=i
कृत्तम् कृत् pos=va,g=n,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan