Original

सोऽहं भरतशार्दूल भीमसेनपुरोगमैः ।घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ॥ ६ ॥

Segmented

सो ऽहम् भरत-शार्दूल भीमसेन-पुरोगमैः घटोत्कचम् समाश्रित्य पाण्डवैः युधि निर्जितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भरत भरत pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
भीमसेन भीमसेन pos=n,comp=y
पुरोगमैः पुरोगम pos=a,g=m,c=3,n=p
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part