Original

तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे ।चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः ।चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् ॥ ५८ ॥

Segmented

तम् आपतन्तम् सहसा दृष्ट्वा ज्वाला-आकुलम् रणे चिक्षेप रुचिरम् तीक्ष्णम् अर्धचन्द्रम् स पार्थिवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
दृष्ट्वा दृश् pos=vi
ज्वाला ज्वाला pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
रुचिरम् रुचिर pos=a,g=m,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=m,c=2,n=s
अर्धचन्द्रम् अर्धचन्द्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s