Original

जग्राह विपुलं शूलं गिरीणामपि दारणम् ।नागं जिघांसुः सहसा चिक्षेप च महाबलः ।सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम् ॥ ५७ ॥

Segmented

जग्राह विपुलम् शूलम् गिरीणाम् अपि दारणम् नागम् जिघांसुः सहसा चिक्षेप च महा-बलः स विस्फुलिङ्ग-ज्वालाभिः समन्तात् परिवेष्टितम्

Analysis

Word Lemma Parse
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
विपुलम् विपुल pos=a,g=n,c=2,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
अपि अपि pos=i
दारणम् दारण pos=a,g=n,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
सहसा सहसा pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
pos=i
विस्फुलिङ्ग विस्फुलिङ्ग pos=n,comp=y
ज्वालाभिः ज्वाला pos=n,g=f,c=3,n=p
समन्तात् समन्तात् pos=i
परिवेष्टितम् परिवेष्टय् pos=va,g=n,c=2,n=s,f=part