Original

विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः ।रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ॥ ५६ ॥

Segmented

विकटः पुरुषो राजन् दीप्त-आस्यः दीप्त-लोचनः रूपम् विभीषणम् कृत्वा रोषेण प्रज्वलन्न् इव

Analysis

Word Lemma Parse
विकटः विकट pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दीप्त दीप् pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
विभीषणम् विभीषण pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
रोषेण रोष pos=n,g=m,c=3,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i